Original

प्लक्षाक्षरौहीतकवेतसाश्च स्नुहा बदर्यः खदिराः शिरीषाः ।बिल्वेङ्गुदाः पीलुशमीकरीराः सरस्वतीतीररुहा बभूवुः ॥ २३ ॥

Segmented

प्लक्ष-अक्ष-रौहीतक-वेतसाः च स्नुहा बदर्यः खदिराः शिरीषाः बिल्व-इङ्गुदाः पीलु-शमी-करीराः सरस्वती-तीर-रुहाः बभूवुः

Analysis

Word Lemma Parse
प्लक्ष प्लक्ष pos=n,comp=y
अक्ष अक्ष pos=n,comp=y
रौहीतक रौहीतक pos=n,comp=y
वेतसाः वेतस pos=n,g=m,c=1,n=p
pos=i
स्नुहा स्नुहा pos=n,g=f,c=1,n=p
बदर्यः बदरी pos=n,g=f,c=1,n=p
खदिराः खदिर pos=n,g=m,c=1,n=p
शिरीषाः शिरीष pos=n,g=m,c=1,n=p
बिल्व बिल्व pos=n,comp=y
इङ्गुदाः इङ्गुद pos=n,g=m,c=1,n=p
पीलु पीलु pos=n,comp=y
शमी शमी pos=n,comp=y
करीराः करीर pos=n,g=m,c=1,n=p
सरस्वती सरस्वती pos=n,comp=y
तीर तीर pos=n,comp=y
रुहाः रुह pos=a,g=m,c=1,n=p
बभूवुः भू pos=v,p=3,n=p,l=lit