Original

समीक्ष्य तान्द्वैतवने निविष्टान्निवासिनस्तत्र ततोऽभिजग्मुः ।तपोदमाचारसमाधियुक्तास्तृणोदपात्राहरणाश्मकुट्टाः ॥ २२ ॥

Segmented

समीक्ष्य तान् द्वैतवने निविष्टान् निवासिनस् तत्र ततो ऽभिजग्मुः तपः-दम-आचार-समाधि-युक्ताः तृण-उदपात्र-आहरण-अश्मकुट्टाः

Analysis

Word Lemma Parse
समीक्ष्य समीक्ष् pos=vi
तान् तद् pos=n,g=m,c=2,n=p
द्वैतवने द्वैतवन pos=n,g=n,c=7,n=s
निविष्टान् निविश् pos=va,g=m,c=2,n=p,f=part
निवासिनस् निवासिन् pos=a,g=m,c=2,n=p
तत्र तत्र pos=i
ततो ततस् pos=i
ऽभिजग्मुः अभिगम् pos=v,p=3,n=p,l=lit
तपः तपस् pos=n,comp=y
दम दम pos=n,comp=y
आचार आचार pos=n,comp=y
समाधि समाधि pos=n,comp=y
युक्ताः युज् pos=va,g=m,c=1,n=p,f=part
तृण तृण pos=n,comp=y
उदपात्र उदपात्र pos=n,comp=y
आहरण आहरण pos=n,comp=y
अश्मकुट्टाः अश्मकुट्ट pos=n,g=m,c=1,n=p