Original

ततश्च यात्वा मरुधन्वपार्श्वं सदा धनुर्वेदरतिप्रधानाः ।सरस्वतीमेत्य निवासकामाः सरस्ततो द्वैतवनं प्रतीयुः ॥ २१ ॥

Segmented

ततस् च यात्वा मरु-धन्वन्-पार्श्वम् सदा धनुर्वेद-रति-प्रधानाः सरस्वतीम् एत्य निवास-कामाः सरस् ततो द्वैतवनम् प्रतीयुः

Analysis

Word Lemma Parse
ततस् ततस् pos=i
pos=i
यात्वा या pos=vi
मरु मरु pos=n,comp=y
धन्वन् धन्वन् pos=n,comp=y
पार्श्वम् पार्श्व pos=n,g=n,c=2,n=s
सदा सदा pos=i
धनुर्वेद धनुर्वेद pos=n,comp=y
रति रति pos=n,comp=y
प्रधानाः प्रधान pos=n,g=m,c=1,n=p
सरस्वतीम् सरस्वती pos=n,g=f,c=2,n=s
एत्य pos=vi
निवास निवास pos=n,comp=y
कामाः काम pos=n,g=m,c=1,n=p
सरस् सरस् pos=n,g=n,c=2,n=s
ततो ततस् pos=i
द्वैतवनम् द्वैतवन pos=n,g=n,c=2,n=s
प्रतीयुः प्रती pos=v,p=3,n=p,l=vidhilin