Original

ते द्वादशं वर्षमथोपयान्तं वने विहर्तुं कुरवः प्रतीताः ।तस्माद्वनाच्चैत्ररथप्रकाशाच्छ्रिया ज्वलन्तस्तपसा च युक्ताः ॥ २० ॥

Segmented

ते द्वादशम् वर्षम् अथ उपया वने विहर्तुम् कुरवः प्रतीताः तस्माद् वनात् चैत्ररथ-प्रकाशात् श्रिया ज्वलन्तस् तपसा च युक्ताः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
द्वादशम् द्वादश pos=a,g=m,c=2,n=s
वर्षम् वर्ष pos=n,g=m,c=2,n=s
अथ अथ pos=i
उपया उपया pos=va,g=m,c=2,n=s,f=part
वने वन pos=n,g=n,c=7,n=s
विहर्तुम् विहृ pos=vi
कुरवः कुरु pos=n,g=m,c=1,n=p
प्रतीताः प्रती pos=va,g=m,c=1,n=p,f=part
तस्माद् तद् pos=n,g=n,c=5,n=s
वनात् वन pos=n,g=n,c=5,n=s
चैत्ररथ चैत्ररथ pos=n,comp=y
प्रकाशात् प्रकाश pos=a,g=n,c=5,n=s
श्रिया श्री pos=n,g=f,c=3,n=s
ज्वलन्तस् ज्वल् pos=va,g=m,c=1,n=p,f=part
तपसा तपस् pos=n,g=n,c=3,n=s
pos=i
युक्ताः युज् pos=va,g=m,c=1,n=p,f=part