Original

ततस्तु तेषां पुनरेव हर्षः कैलासमालोक्य महान्बभूव ।कुबेरकान्तं भरतर्षभाणां महीधरं वारिधरप्रकाशम् ॥ २ ॥

Segmented

ततस् तु तेषाम् पुनः एव हर्षः कैलासम् आलोक्य महान् बभूव कुबेर-कान्तम् भरत-ऋषभाणाम् महीधरम् वारिधर-प्रकाशम्

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तु तु pos=i
तेषाम् तद् pos=n,g=m,c=6,n=p
पुनः पुनर् pos=i
एव एव pos=i
हर्षः हर्ष pos=n,g=m,c=1,n=s
कैलासम् कैलास pos=n,g=m,c=2,n=s
आलोक्य आलोकय् pos=vi
महान् महत् pos=a,g=m,c=1,n=s
बभूव भू pos=v,p=3,n=s,l=lit
कुबेर कुबेर pos=n,comp=y
कान्तम् कान्त pos=a,g=m,c=2,n=s
भरत भरत pos=n,comp=y
ऋषभाणाम् ऋषभ pos=n,g=m,c=6,n=p
महीधरम् महीधर pos=n,g=m,c=2,n=s
वारिधर वारिधर pos=n,comp=y
प्रकाशम् प्रकाश pos=n,g=m,c=2,n=s