Original

द्वीपोऽभवद्यत्र वृकोदरस्य युधिष्ठिरो धर्मभृतां वरिष्ठः ।अमोक्षयद्यस्तमनन्ततेजा ग्राहेण संवेष्टितसर्वगात्रम् ॥ १९ ॥

Segmented

द्वीपो ऽभवद् यत्र वृकोदरस्य युधिष्ठिरो धर्म-भृताम् वरिष्ठः अमोक्षयद् यस् तम् अनन्त-तेजाः ग्राहेण संवेष्टय्-सर्व-गात्रम्

Analysis

Word Lemma Parse
द्वीपो द्वीप pos=n,g=m,c=1,n=s
ऽभवद् भू pos=v,p=3,n=s,l=lan
यत्र यत्र pos=i
वृकोदरस्य वृकोदर pos=n,g=m,c=6,n=s
युधिष्ठिरो युधिष्ठिर pos=n,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
भृताम् भृत् pos=a,g=m,c=6,n=p
वरिष्ठः वरिष्ठ pos=a,g=m,c=1,n=s
अमोक्षयद् मोक्षय् pos=v,p=3,n=s,l=lan
यस् यद् pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
अनन्त अनन्त pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
ग्राहेण ग्राह pos=n,g=m,c=3,n=s
संवेष्टय् संवेष्टय् pos=va,comp=y,f=part
सर्व सर्व pos=n,comp=y
गात्रम् गात्र pos=n,g=m,c=2,n=s