Original

तत्राससादातिबलं भुजंगं क्षुधार्दितं मृत्युमिवोग्ररूपम् ।वृकोदरः पर्वतकन्दरायां विषादमोहव्यथितान्तरात्मा ॥ १८ ॥

Segmented

तत्र आससाद अतिबलम् भुजंगम् क्षुधा-अर्दितम् मृत्युम् इव उग्र-रूपम् वृकोदरः पर्वत-कन्दरायाम् विषाद-मोह-व्यथ्-अन्तरात्मा

Analysis

Word Lemma Parse
तत्र तत्र pos=i
आससाद आसद् pos=v,p=3,n=s,l=lit
अतिबलम् अतिबल pos=a,g=m,c=2,n=s
भुजंगम् भुजंग pos=n,g=m,c=2,n=s
क्षुधा क्षुधा pos=n,comp=y
अर्दितम् अर्दय् pos=va,g=m,c=2,n=s,f=part
मृत्युम् मृत्यु pos=n,g=m,c=2,n=s
इव इव pos=i
उग्र उग्र pos=a,comp=y
रूपम् रूप pos=n,g=m,c=2,n=s
वृकोदरः वृकोदर pos=n,g=m,c=1,n=s
पर्वत पर्वत pos=n,comp=y
कन्दरायाम् कन्दर pos=n,g=f,c=7,n=s
विषाद विषाद pos=n,comp=y
मोह मोह pos=n,comp=y
व्यथ् व्यथ् pos=va,comp=y,f=part
अन्तरात्मा अन्तरात्मन् pos=n,g=m,c=1,n=s