Original

वराहनानामृगपक्षिजुष्टं महद्वनं चैत्ररथप्रकाशम् ।शिवेन यात्वा मृगयाप्रधानाः संवत्सरं तत्र वने विजह्रुः ॥ १७ ॥

Segmented

वराह-नाना मृग-पक्षि-जुष्टम् महद् वनम् चैत्ररथ-प्रकाशम् शिवेन यात्वा मृगया-प्रधानाः संवत्सरम् तत्र वने विजह्रुः

Analysis

Word Lemma Parse
वराह वराह pos=n,comp=y
नाना नाना pos=i
मृग मृग pos=n,comp=y
पक्षि पक्षिन् pos=n,comp=y
जुष्टम् जुष् pos=va,g=n,c=2,n=s,f=part
महद् महत् pos=a,g=n,c=2,n=s
वनम् वन pos=n,g=n,c=2,n=s
चैत्ररथ चैत्ररथ pos=n,comp=y
प्रकाशम् प्रकाश pos=a,g=n,c=2,n=s
शिवेन शिव pos=n,g=n,c=3,n=s
यात्वा या pos=vi
मृगया मृगया pos=n,comp=y
प्रधानाः प्रधान pos=n,g=m,c=1,n=p
संवत्सरम् संवत्सर pos=n,g=m,c=2,n=s
तत्र तत्र pos=i
वने वन pos=n,g=n,c=7,n=s
विजह्रुः विहृ pos=v,p=3,n=p,l=lit