Original

तस्मिन्गिरौ प्रस्रवणोपपन्ने हिमोत्तरीयारुणपाण्डुसानौ ।विशाखयूपं समुपेत्य चक्रुस्तदा निवासं पुरुषप्रवीराः ॥ १६ ॥

Segmented

तस्मिन् गिरौ प्रस्रवण-उपपन्ने हिम-उत्तरीय-अरुण-पाण्डु-सानौ विशाख-यूपम् समुपेत्य चक्रुस् तदा निवासम् पुरुष-प्रवीराः

Analysis

Word Lemma Parse
तस्मिन् तद् pos=n,g=m,c=7,n=s
गिरौ गिरि pos=n,g=m,c=7,n=s
प्रस्रवण प्रस्रवण pos=n,comp=y
उपपन्ने उपपद् pos=va,g=m,c=7,n=s,f=part
हिम हिम pos=n,comp=y
उत्तरीय उत्तरीय pos=n,comp=y
अरुण अरुण pos=a,comp=y
पाण्डु पाण्डु pos=a,comp=y
सानौ सानु pos=n,g=m,c=7,n=s
विशाख विशाख pos=n,comp=y
यूपम् यूप pos=n,g=m,c=2,n=s
समुपेत्य समुपे pos=vi
चक्रुस् कृ pos=v,p=3,n=p,l=lit
तदा तदा pos=i
निवासम् निवास pos=n,g=m,c=2,n=s
पुरुष पुरुष pos=n,comp=y
प्रवीराः प्रवीर pos=n,g=m,c=1,n=p