Original

सुखोषितास्तत्र त एकरात्रं सूतानुपादाय रथांश्च सर्वान् ।घटोत्कचं सानुचरं विसृज्य ततोऽभ्ययुर्यामुनमद्रिराजम् ॥ १५ ॥

Segmented

सुख-उषिताः तत्र त एक-रात्रम् सूतान् उपादाय रथान् च सर्वान् घटोत्कचम् स अनुचरम् विसृज्य ततो ऽभ्ययुः यामुनम् अद्रि-राजम्

Analysis

Word Lemma Parse
सुख सुख pos=n,comp=y
उषिताः वस् pos=va,g=m,c=1,n=p,f=part
तत्र तत्र pos=i
तद् pos=n,g=m,c=1,n=p
एक एक pos=n,comp=y
रात्रम् रात्र pos=n,g=m,c=2,n=s
सूतान् सूत pos=n,g=m,c=2,n=p
उपादाय उपादा pos=vi
रथान् रथ pos=n,g=m,c=2,n=p
pos=i
सर्वान् सर्व pos=n,g=m,c=2,n=p
घटोत्कचम् घटोत्कच pos=n,g=m,c=2,n=s
pos=i
अनुचरम् अनुचर pos=n,g=m,c=2,n=s
विसृज्य विसृज् pos=vi
ततो ततस् pos=i
ऽभ्ययुः अभिया pos=v,p=3,n=p,l=lan
यामुनम् यामुन pos=n,g=m,c=2,n=s
अद्रि अद्रि pos=n,comp=y
राजम् राज pos=n,g=m,c=2,n=s