Original

समेत्य राज्ञा तु सुबाहुना ते सूतैर्विशोकप्रमुखैश्च सर्वैः ।सहेन्द्रसेनैः परिचारकैश्च पौरोगवैर्ये च महानसस्थाः ॥ १४ ॥

Segmented

समेत्य राज्ञा तु सुबाहुना ते सूतैः विशोक-प्रमुखैः च सर्वैः सह इन्द्रसेनैः परिचारकैः च पौरोगवैः ये च महानस-स्थाः

Analysis

Word Lemma Parse
समेत्य समे pos=vi
राज्ञा राजन् pos=n,g=m,c=3,n=s
तु तु pos=i
सुबाहुना सुबाहु pos=n,g=m,c=3,n=s
ते तद् pos=n,g=m,c=1,n=p
सूतैः सूत pos=n,g=m,c=3,n=p
विशोक विशोक pos=n,comp=y
प्रमुखैः प्रमुख pos=a,g=m,c=3,n=p
pos=i
सर्वैः सर्व pos=n,g=m,c=3,n=p
सह सह pos=i
इन्द्रसेनैः इन्द्रसेन pos=n,g=m,c=3,n=p
परिचारकैः परिचारक pos=n,g=m,c=3,n=p
pos=i
पौरोगवैः पौरोगव pos=n,g=m,c=3,n=p
ये यद् pos=n,g=m,c=1,n=p
pos=i
महानस महानस pos=n,comp=y
स्थाः स्थ pos=a,g=m,c=1,n=p