Original

चीनांस्तुखारान्दरदान्सदार्वान्देशान्कुणिन्दस्य च भूरिरत्नान् ।अतीत्य दुर्गं हिमवत्प्रदेशं पुरं सुबाहोर्ददृशुर्नृवीराः ॥ १२ ॥

Segmented

चीनांस् तुखारान् दरदान् सदार्वान् देशान् कुणिन्दस्य च भूरि-रत्नान् अतीत्य दुर्गम् हिमवत्-प्रदेशम् पुरम् सुबाहोः ददृशुः नृ-वीराः

Analysis

Word Lemma Parse
चीनांस् चीन pos=n,g=m,c=2,n=p
तुखारान् तुखार pos=n,g=m,c=2,n=p
दरदान् दरद pos=n,g=m,c=2,n=p
सदार्वान् सदार्व pos=a,g=m,c=2,n=p
देशान् देश pos=n,g=m,c=2,n=p
कुणिन्दस्य कुणिन्द pos=n,g=m,c=6,n=s
pos=i
भूरि भूरि pos=n,comp=y
रत्नान् रत्न pos=n,g=m,c=2,n=p
अतीत्य अती pos=vi
दुर्गम् दुर्ग pos=a,g=m,c=2,n=s
हिमवत् हिमवन्त् pos=n,comp=y
प्रदेशम् प्रदेश pos=n,g=m,c=2,n=s
पुरम् पुर pos=n,g=n,c=2,n=s
सुबाहोः सुबाहु pos=n,g=m,c=6,n=s
ददृशुः दृश् pos=v,p=3,n=p,l=lit
नृ नृ pos=n,comp=y
वीराः वीर pos=n,g=m,c=1,n=p