Original

ततः क्रमेणोपययुर्नृवीरा यथागतेनैव पथा समग्राः ।विहृत्य मासं सुखिनो बदर्यां किरातराज्ञो विषयं सुबाहोः ॥ ११ ॥

Segmented

ततः क्रमेण उपययुः नृ-वीराः यथागतेन एव पथा समग्राः विहृत्य मासम् सुखिनो बदर्याम् किरात-राज्ञः विषयम् सुबाहोः

Analysis

Word Lemma Parse
ततः ततस् pos=i
क्रमेण क्रमेण pos=i
उपययुः उपया pos=v,p=3,n=p,l=lit
नृ नृ pos=n,comp=y
वीराः वीर pos=n,g=m,c=1,n=p
यथागतेन यथागत pos=a,g=m,c=3,n=s
एव एव pos=i
पथा पथिन् pos=n,g=m,c=3,n=s
समग्राः समग्र pos=a,g=m,c=1,n=p
विहृत्य विहृ pos=vi
मासम् मास pos=n,g=m,c=2,n=s
सुखिनो सुखिन् pos=a,g=m,c=1,n=p
बदर्याम् बदरी pos=n,g=f,c=7,n=s
किरात किरात pos=n,comp=y
राज्ञः राजन् pos=n,g=m,c=6,n=s
विषयम् विषय pos=n,g=m,c=2,n=s
सुबाहोः सुबाहु pos=n,g=m,c=6,n=s