Original

तां चाथ दृष्ट्वा नलिनीं विशोकाः पाण्डोः सुताः सर्वनरप्रवीराः ।ते रेमिरे नन्दनवासमेत्य द्विजर्षयो वीतभया यथैव ॥ १० ॥

Segmented

ताम् च अथ दृष्ट्वा नलिनीम् विशोकाः पाण्डोः सुताः सर्व-नर-प्रवीराः ते रेमिरे नन्दन-वासम् एत्य द्विज-ऋषयः वीत-भयाः यथा एव

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
pos=i
अथ अथ pos=i
दृष्ट्वा दृश् pos=vi
नलिनीम् नलिनी pos=n,g=f,c=2,n=s
विशोकाः विशोक pos=a,g=m,c=1,n=p
पाण्डोः पाण्डु pos=n,g=m,c=6,n=s
सुताः सुत pos=n,g=m,c=1,n=p
सर्व सर्व pos=n,comp=y
नर नर pos=n,comp=y
प्रवीराः प्रवीर pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
रेमिरे रम् pos=v,p=3,n=p,l=lit
नन्दन नन्दन pos=n,comp=y
वासम् वास pos=n,g=m,c=2,n=s
एत्य pos=vi
द्विज द्विज pos=n,comp=y
ऋषयः ऋषि pos=n,g=m,c=1,n=p
वीत वी pos=va,comp=y,f=part
भयाः भय pos=n,g=m,c=1,n=p
यथा यथा pos=i
एव एव pos=i