Original

न बभासे सहस्रांशुर्न जज्वाल च पावकः ।न वेदाः प्रतिभान्ति स्म द्विजातीनां कथंचन ॥ ९ ॥

Segmented

न बभासे सहस्रांशुः न जज्वाल च पावकः न वेदाः प्रतिभान्ति स्म द्विजातीनाम् कथंचन

Analysis

Word Lemma Parse
pos=i
बभासे भास् pos=v,p=3,n=s,l=lit
सहस्रांशुः सहस्रांशु pos=n,g=m,c=1,n=s
pos=i
जज्वाल ज्वल् pos=v,p=3,n=s,l=lit
pos=i
पावकः पावक pos=n,g=m,c=1,n=s
pos=i
वेदाः वेद pos=n,g=m,c=1,n=p
प्रतिभान्ति प्रतिभा pos=v,p=3,n=p,l=lat
स्म स्म pos=i
द्विजातीनाम् द्विजाति pos=n,g=m,c=6,n=p
कथंचन कथंचन pos=i