Original

क्षुभिताः सरितश्चैव तथैव च महोदधिः ।शैलाश्चापि व्यशीर्यन्त न ववौ च समीरणः ॥ ८ ॥

Segmented

क्षुभिताः सरितः च एव तथा एव च महोदधिः शैलाः च अपि व्यशीर्यन्त न ववौ च समीरणः

Analysis

Word Lemma Parse
क्षुभिताः क्षुभ् pos=va,g=f,c=1,n=p,f=part
सरितः सरित् pos=n,g=f,c=1,n=p
pos=i
एव एव pos=i
तथा तथा pos=i
एव एव pos=i
pos=i
महोदधिः महोदधि pos=n,g=m,c=1,n=s
शैलाः शैल pos=n,g=m,c=1,n=p
pos=i
अपि अपि pos=i
व्यशीर्यन्त विशृ pos=v,p=3,n=p,l=lan
pos=i
ववौ वा pos=v,p=3,n=s,l=lit
pos=i
समीरणः समीरण pos=n,g=m,c=1,n=s