Original

शोशुभ्यमानः कौन्तेय आनुपूर्व्यान्महाभुजः ।अस्त्राणि तानि दिव्यानि दर्शनायोपचक्रमे ॥ ६ ॥

Segmented

शोशुभ्यमानः कौन्तेय आनुपूर्व्यान् महा-भुजः अस्त्राणि तानि दिव्यानि दर्शनाय उपचक्रमे

Analysis

Word Lemma Parse
शोशुभ्यमानः शोशुभ् pos=va,g=m,c=1,n=s,f=part
कौन्तेय कौन्तेय pos=n,g=m,c=1,n=s
आनुपूर्व्यान् आनुपूर्व्य pos=n,g=n,c=5,n=s
महा महत् pos=a,comp=y
भुजः भुज pos=n,g=m,c=1,n=s
अस्त्राणि अस्त्र pos=n,g=n,c=2,n=p
तानि तद् pos=n,g=n,c=2,n=p
दिव्यानि दिव्य pos=a,g=n,c=2,n=p
दर्शनाय दर्शन pos=n,g=n,c=4,n=s
उपचक्रमे उपक्रम् pos=v,p=3,n=s,l=lit