Original

ततः सुदंशितस्तेन कवचेन सुवर्चसा ।धनुरादाय गाण्डीवं देवदत्तं च वारिजम् ॥ ५ ॥

Segmented

ततः सु दंशितः तेन कवचेन सु वर्चसा धनुः आदाय गाण्डीवम् देवदत्तम् च वारिजम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
सु सु pos=i
दंशितः दंशय् pos=va,g=m,c=1,n=s,f=part
तेन तद् pos=n,g=m,c=3,n=s
कवचेन कवच pos=n,g=m,c=3,n=s
सु सु pos=i
वर्चसा वर्चस् pos=n,g=m,c=3,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s
आदाय आदा pos=vi
गाण्डीवम् गाण्डीव pos=n,g=n,c=2,n=s
देवदत्तम् देवदत्त pos=n,g=m,c=2,n=s
pos=i
वारिजम् वारिज pos=n,g=m,c=2,n=s