Original

यथान्यायं महातेजाः शौचं परममास्थितः ।गिरिकूबरं पादपाङ्गं शुभवेणु त्रिवेणुकम् ।पार्थिवं रथमास्थाय शोभमानो धनंजयः ॥ ४ ॥

Segmented

यथान्यायम् महा-तेजाः शौचम् परमम् आस्थितः गिरि-कूबरम् पादप-अङ्गम् शुभ-वेणु त्रिवेणुकम् पार्थिवम् रथम् आस्थाय शोभमानो धनंजयः

Analysis

Word Lemma Parse
यथान्यायम् यथान्यायम् pos=i
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
शौचम् शौच pos=n,g=n,c=2,n=s
परमम् परम pos=a,g=n,c=2,n=s
आस्थितः आस्था pos=va,g=m,c=1,n=s,f=part
गिरि गिरि pos=n,comp=y
कूबरम् कूबर pos=n,g=n,c=2,n=s
पादप पादप pos=n,comp=y
अङ्गम् अङ्ग pos=n,g=n,c=2,n=s
शुभ शुभ pos=a,comp=y
वेणु वेणु pos=n,g=n,c=2,n=s
त्रिवेणुकम् त्रिवेणुक pos=n,g=n,c=2,n=s
पार्थिवम् पार्थिव pos=a,g=m,c=2,n=s
रथम् रथ pos=n,g=m,c=2,n=s
आस्थाय आस्था pos=vi
शोभमानो शुभ् pos=va,g=m,c=1,n=s,f=part
धनंजयः धनंजय pos=n,g=m,c=1,n=s