Original

ततो धनंजयो राजन्देवैर्दत्तानि पाण्डवः ।अस्त्राणि तानि दिव्यानि दर्शयामास भारत ॥ ३ ॥

Segmented

ततो धनंजयो राजन् देवैः दत्तानि पाण्डवः अस्त्राणि तानि दिव्यानि दर्शयामास भारत

Analysis

Word Lemma Parse
ततो ततस् pos=i
धनंजयो धनंजय pos=n,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
देवैः देव pos=n,g=m,c=3,n=p
दत्तानि दा pos=va,g=n,c=2,n=p,f=part
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s
अस्त्राणि अस्त्र pos=n,g=n,c=2,n=p
तानि तद् pos=n,g=n,c=2,n=p
दिव्यानि दिव्य pos=a,g=n,c=2,n=p
दर्शयामास दर्शय् pos=v,p=3,n=s,l=lit
भारत भारत pos=a,g=m,c=8,n=s