Original

तेषु सर्वेषु कौरव्य प्रतियातेषु पाण्डवाः ।तस्मिन्नेव वने हृष्टास्त ऊषुः सह कृष्णया ॥ २४ ॥

Segmented

तेषु सर्वेषु कौरव्य प्रतियातेषु पाण्डवाः तस्मिन्न् एव वने हृष्टास् त ऊषुः सह कृष्णया

Analysis

Word Lemma Parse
तेषु तद् pos=n,g=m,c=7,n=p
सर्वेषु सर्व pos=n,g=m,c=7,n=p
कौरव्य कौरव्य pos=n,g=m,c=8,n=s
प्रतियातेषु प्रतिया pos=va,g=m,c=7,n=p,f=part
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
तस्मिन्न् तद् pos=n,g=n,c=7,n=s
एव एव pos=i
वने वन pos=n,g=n,c=7,n=s
हृष्टास् हृष् pos=va,g=m,c=1,n=p,f=part
तद् pos=n,g=m,c=1,n=p
ऊषुः वस् pos=v,p=3,n=p,l=lit
सह सह pos=i
कृष्णया कृष्णा pos=n,g=f,c=3,n=s