Original

अजातशत्रो त्वं चैव द्रक्ष्यसे तानि संयुगे ।योज्यमानानि पार्थेन द्विषतामवमर्दने ॥ २२ ॥

Segmented

अजात-शत्रो त्वम् च एव द्रक्ष्यसे तानि संयुगे योज्यमानानि पार्थेन द्विषताम् अवमर्दने

Analysis

Word Lemma Parse
अजात अजात pos=a,comp=y
शत्रो शत्रु pos=n,g=m,c=8,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
pos=i
एव एव pos=i
द्रक्ष्यसे दृश् pos=v,p=2,n=s,l=lrt
तानि तद् pos=n,g=n,c=2,n=p
संयुगे संयुग pos=n,g=n,c=7,n=s
योज्यमानानि योजय् pos=va,g=n,c=2,n=p,f=part
पार्थेन पार्थ pos=n,g=m,c=3,n=s
द्विषताम् द्विष् pos=va,g=m,c=6,n=p,f=part
अवमर्दने अवमर्दन pos=n,g=n,c=7,n=s