Original

अरक्ष्यमाणान्येतानि त्रैलोक्यस्यापि पाण्डव ।भवन्ति स्म विनाशाय मैवं भूयः कृथाः क्वचित् ॥ २१ ॥

Segmented

अरक्ष्यमाणानि एतानि त्रैलोक्यस्य अपि पाण्डव भवन्ति स्म विनाशाय मा एवम् भूयः कृथाः क्वचित्

Analysis

Word Lemma Parse
अरक्ष्यमाणानि अरक्ष्यमाण pos=a,g=n,c=1,n=p
एतानि एतद् pos=n,g=n,c=1,n=p
त्रैलोक्यस्य त्रैलोक्य pos=n,g=n,c=6,n=s
अपि अपि pos=i
पाण्डव पाण्डव pos=n,g=m,c=8,n=s
भवन्ति भू pos=v,p=3,n=p,l=lat
स्म स्म pos=i
विनाशाय विनाश pos=n,g=m,c=4,n=s
मा मा pos=i
एवम् एवम् pos=i
भूयः भूयस् pos=i
कृथाः कृ pos=v,p=2,n=s,l=lun_unaug
क्वचित् क्वचिद् pos=i