Original

ततः संचोदयामास सोऽर्जुनं भ्रातृनन्दनम् ।दर्शयास्त्राणि कौन्तेय यैर्जिता दानवास्त्वया ॥ २ ॥

Segmented

ततः संचोदयामास सो ऽर्जुनम् भ्रातृ-नन्दनम् दर्शय अस्त्राणि कौन्तेय यैः जिता दानवाः त्वया

Analysis

Word Lemma Parse
ततः ततस् pos=i
संचोदयामास संचोदय् pos=v,p=3,n=s,l=lit
सो तद् pos=n,g=m,c=1,n=s
ऽर्जुनम् अर्जुन pos=n,g=m,c=2,n=s
भ्रातृ भ्रातृ pos=n,comp=y
नन्दनम् नन्दन pos=a,g=m,c=2,n=s
दर्शय दर्शय् pos=v,p=2,n=s,l=lot
अस्त्राणि अस्त्र pos=n,g=n,c=2,n=p
कौन्तेय कौन्तेय pos=n,g=m,c=8,n=s
यैः यद् pos=n,g=n,c=3,n=p
जिता जि pos=va,g=m,c=1,n=p,f=part
दानवाः दानव pos=n,g=m,c=1,n=p
त्वया त्वद् pos=n,g=,c=3,n=s