Original

अधिष्ठाने न वानार्तः प्रयुञ्जीत कदाचन ।प्रयोगे सुमहान्दोषो ह्यस्त्राणां कुरुनन्दन ॥ १९ ॥

Segmented

अधिष्ठाने न वा अन् आर्तः प्रयुञ्जीत कदाचन प्रयोगे सु महान् दोषो हि अस्त्रानाम् कुरु-नन्दन

Analysis

Word Lemma Parse
अधिष्ठाने अधिष्ठान pos=n,g=n,c=7,n=s
pos=i
वा वा pos=i
अन् अन् pos=i
आर्तः आर्त pos=a,g=m,c=1,n=s
प्रयुञ्जीत प्रयुज् pos=v,p=3,n=s,l=vidhilin
कदाचन कदाचन pos=i
प्रयोगे प्रयोग pos=n,g=m,c=7,n=s
सु सु pos=i
महान् महत् pos=a,g=m,c=1,n=s
दोषो दोष pos=n,g=m,c=1,n=s
हि हि pos=i
अस्त्रानाम् अस्त्र pos=n,g=n,c=6,n=p
कुरु कुरु pos=n,comp=y
नन्दन नन्दन pos=n,g=m,c=8,n=s