Original

तस्मिंस्तु तुमुले काले नारदः सुरचोदितः ।आगम्याह वचः पार्थं श्रवणीयमिदं नृप ॥ १७ ॥

Segmented

तस्मिंस् तु तुमुले काले नारदः सुर-चोदितः आगत्य आह वचः पार्थम् श्रवणीयम् इदम् नृप

Analysis

Word Lemma Parse
तस्मिंस् तद् pos=n,g=m,c=7,n=s
तु तु pos=i
तुमुले तुमुल pos=a,g=m,c=7,n=s
काले काल pos=n,g=m,c=7,n=s
नारदः नारद pos=n,g=m,c=1,n=s
सुर सुर pos=n,comp=y
चोदितः चोदय् pos=va,g=m,c=1,n=s,f=part
आगत्य आगम् pos=vi
आह अह् pos=v,p=3,n=s,l=lit
वचः वचस् pos=n,g=n,c=2,n=s
पार्थम् पार्थ pos=n,g=m,c=2,n=s
श्रवणीयम् श्रु pos=va,g=n,c=2,n=s,f=krtya
इदम् इदम् pos=n,g=n,c=2,n=s
नृप नृप pos=n,g=m,c=8,n=s