Original

जगुश्च गाथा विविधा गन्धर्वाः सुरचोदिताः ।ननृतुः संघशश्चैव राजन्नप्सरसां गणाः ॥ १६ ॥

Segmented

जगुः च गाथा विविधा गन्धर्वाः सुर-चोदिताः ननृतुः संघशः च एव राजन्न् अप्सरसाम् गणाः

Analysis

Word Lemma Parse
जगुः गा pos=v,p=3,n=p,l=lit
pos=i
गाथा गाथा pos=n,g=f,c=2,n=p
विविधा विविध pos=a,g=f,c=2,n=p
गन्धर्वाः गन्धर्व pos=n,g=m,c=1,n=p
सुर सुर pos=n,comp=y
चोदिताः चोदय् pos=va,g=m,c=1,n=p,f=part
ननृतुः नृत् pos=v,p=3,n=p,l=lit
संघशः संघशस् pos=i
pos=i
एव एव pos=i
राजन्न् राजन् pos=n,g=m,c=8,n=s
अप्सरसाम् अप्सरस् pos=n,g=f,c=6,n=p
गणाः गण pos=n,g=m,c=1,n=p