Original

ततो वायुर्महाराज दिव्यैर्माल्यैः सुगन्धिभिः ।अभितः पाण्डवांश्चित्रैरवचक्रे समन्ततः ॥ १५ ॥

Segmented

ततो वायुः महा-राज दिव्यैः माल्यैः सुगन्धिभिः अभितः पाण्डवान् चित्रैः अवचक्रे समन्ततः

Analysis

Word Lemma Parse
ततो ततस् pos=i
वायुः वायु pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
दिव्यैः दिव्य pos=a,g=n,c=3,n=p
माल्यैः माल्य pos=n,g=n,c=3,n=p
सुगन्धिभिः सुगन्धि pos=a,g=n,c=3,n=p
अभितः अभितस् pos=i
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
चित्रैः चित्र pos=a,g=n,c=3,n=p
अवचक्रे अवकृ pos=v,p=3,n=s,l=lit
समन्ततः समन्ततः pos=i