Original

राजर्षयश्च प्रवरास्तथैव च दिवौकसः ।यक्षराक्षसगन्धर्वास्तथैव च पतत्रिणः ॥ १३ ॥

Segmented

राजर्षयः च प्रवरास् तथा एव च दिवौकसः यक्ष-राक्षस-गन्धर्वाः तथा एव च पतत्रिणः

Analysis

Word Lemma Parse
राजर्षयः राजर्षि pos=n,g=m,c=1,n=p
pos=i
प्रवरास् प्रवर pos=a,g=m,c=1,n=p
तथा तथा pos=i
एव एव pos=i
pos=i
दिवौकसः दिवौकस् pos=n,g=m,c=1,n=p
यक्ष यक्ष pos=n,comp=y
राक्षस राक्षस pos=n,comp=y
गन्धर्वाः गन्धर्व pos=n,g=m,c=1,n=p
तथा तथा pos=i
एव एव pos=i
pos=i
पतत्रिणः पतत्रिन् pos=n,g=m,c=1,n=p