Original

ततो ब्रह्मर्षयश्चैव सिद्धाश्चैव सुरर्षयः ।जङ्गमानि च भूतानि सर्वाण्येवावतस्थिरे ॥ १२ ॥

Segmented

ततो ब्रह्मर्षयः च एव सिद्धाः च एव सुरर्षयः जङ्गमानि च भूतानि सर्वाणि एव अवतस्थिरे

Analysis

Word Lemma Parse
ततो ततस् pos=i
ब्रह्मर्षयः ब्रह्मर्षि pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
सिद्धाः सिद्ध pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
सुरर्षयः सुरर्षि pos=n,g=m,c=1,n=p
जङ्गमानि जङ्गम pos=a,g=n,c=1,n=p
pos=i
भूतानि भूत pos=n,g=n,c=1,n=p
सर्वाणि सर्व pos=n,g=n,c=1,n=p
एव एव pos=i
अवतस्थिरे अवस्था pos=v,p=3,n=p,l=lit