Original

वेपमानाः प्राञ्जलयस्ते सर्वे पिहिताननाः ।दह्यमानास्तदास्त्रैस्तैर्याचन्ति स्म धनंजयम् ॥ ११ ॥

Segmented

वेपमानाः प्राञ्जलयस् ते सर्वे पिहित-आननाः दह्यमानास् तदा अस्त्रैः तैः याचन्ति स्म धनंजयम्

Analysis

Word Lemma Parse
वेपमानाः विप् pos=va,g=m,c=1,n=p,f=part
प्राञ्जलयस् प्राञ्जलि pos=a,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
पिहित पिधा pos=va,comp=y,f=part
आननाः आनन pos=n,g=m,c=1,n=p
दह्यमानास् दह् pos=va,g=m,c=1,n=p,f=part
तदा तदा pos=i
अस्त्रैः अस्त्र pos=n,g=n,c=3,n=p
तैः तद् pos=n,g=n,c=3,n=p
याचन्ति याच् pos=v,p=3,n=p,l=lat
स्म स्म pos=i
धनंजयम् धनंजय pos=n,g=m,c=2,n=s