Original

ततो मामब्रवीच्छक्रः प्रीतिमानमरैः सह ।समयोऽर्जुन गन्तुं ते भ्रातरो हि स्मरन्ति ते ॥ ८ ॥

Segmented

ततो माम् अब्रवीत् शक्रः प्रीतिमान् अमरैः सह समयो ऽर्जुन गन्तुम् ते भ्रातरो हि स्मरन्ति ते

Analysis

Word Lemma Parse
ततो ततस् pos=i
माम् मद् pos=n,g=,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
शक्रः शक्र pos=n,g=m,c=1,n=s
प्रीतिमान् प्रीतिमत् pos=a,g=m,c=1,n=s
अमरैः अमर pos=n,g=m,c=3,n=p
सह सह pos=i
समयो समय pos=n,g=m,c=1,n=s
ऽर्जुन अर्जुन pos=n,g=m,c=8,n=s
गन्तुम् गम् pos=vi
ते त्वद् pos=n,g=,c=6,n=s
भ्रातरो भ्रातृ pos=n,g=m,c=1,n=p
हि हि pos=i
स्मरन्ति स्मृ pos=v,p=3,n=p,l=lat
ते त्वद् pos=n,g=,c=6,n=s