Original

एवं संपूजितस्तत्र सुखमस्म्युषितो नृप ।इन्द्रस्य भवने पुण्ये गन्धर्वशिशुभिः सह ॥ ७ ॥

Segmented

एवम् सम्पूजितः तत्र सुखम् अस्मि उषितः नृप इन्द्रस्य भवने पुण्ये गन्धर्व-शिशुभिः सह

Analysis

Word Lemma Parse
एवम् एवम् pos=i
सम्पूजितः सम्पूजय् pos=va,g=m,c=1,n=s,f=part
तत्र तत्र pos=i
सुखम् सुखम् pos=i
अस्मि अस् pos=v,p=1,n=s,l=lat
उषितः वस् pos=va,g=m,c=1,n=s,f=part
नृप नृप pos=n,g=m,c=8,n=s
इन्द्रस्य इन्द्र pos=n,g=m,c=6,n=s
भवने भवन pos=n,g=n,c=7,n=s
पुण्ये पुण्य pos=a,g=n,c=7,n=s
गन्धर्व गन्धर्व pos=n,comp=y
शिशुभिः शिशु pos=n,g=m,c=3,n=p
सह सह pos=i