Original

ततो दिव्यानि वस्त्राणि दिव्यान्याभरणानि च ।प्रादाच्छक्रो ममैतानि रुचिराणि बृहन्ति च ॥ ६ ॥

Segmented

ततो दिव्यानि वस्त्राणि दिव्यानि आभरणानि च प्रादात् शक्रः मे एतानि रुचिराणि बृहन्ति च

Analysis

Word Lemma Parse
ततो ततस् pos=i
दिव्यानि दिव्य pos=a,g=n,c=2,n=p
वस्त्राणि वस्त्र pos=n,g=n,c=2,n=p
दिव्यानि दिव्य pos=a,g=n,c=2,n=p
आभरणानि आभरण pos=n,g=n,c=2,n=p
pos=i
प्रादात् प्रदा pos=v,p=3,n=s,l=lun
शक्रः शक्र pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
एतानि एतद् pos=n,g=n,c=2,n=p
रुचिराणि रुचिर pos=a,g=n,c=2,n=p
बृहन्ति बृहत् pos=a,g=n,c=2,n=p
pos=i