Original

देवदत्तं च मे शङ्खं देवः प्रादान्महारवम् ।दिव्यं चेदं किरीटं मे स्वयमिन्द्रो युयोज ह ॥ ५ ॥

Segmented

देवदत्तम् च मे शङ्खम् देवः प्रादान् महा-रवम् दिव्यम् च इदम् किरीटम् मे स्वयम् इन्द्रो युयोज ह

Analysis

Word Lemma Parse
देवदत्तम् देवदत्त pos=n,g=m,c=2,n=s
pos=i
मे मद् pos=n,g=,c=4,n=s
शङ्खम् शङ्ख pos=n,g=m,c=2,n=s
देवः देव pos=n,g=m,c=1,n=s
प्रादान् प्रदा pos=v,p=3,n=s,l=lun
महा महत् pos=a,comp=y
रवम् रव pos=n,g=m,c=2,n=s
दिव्यम् दिव्य pos=a,g=n,c=2,n=s
pos=i
इदम् इदम् pos=n,g=n,c=2,n=s
किरीटम् किरीट pos=n,g=n,c=2,n=s
मे मद् pos=n,g=,c=4,n=s
स्वयम् स्वयम् pos=i
इन्द्रो इन्द्र pos=n,g=m,c=1,n=s
युयोज युज् pos=v,p=3,n=s,l=lit
pos=i