Original

इदं च मे तनुत्राणं प्रायच्छन्मघवान्प्रभुः ।अभेद्यं कवचं दिव्यं स्रजं चैव हिरण्मयीम् ॥ ४ ॥

Segmented

इदम् च मे तनु-त्राणम् प्रायच्छन् मघवान् प्रभुः अभेद्यम् कवचम् दिव्यम् स्रजम् च एव हिरण्मयीम्

Analysis

Word Lemma Parse
इदम् इदम् pos=n,g=n,c=2,n=s
pos=i
मे मद् pos=n,g=,c=4,n=s
तनु तनु pos=n,comp=y
त्राणम् त्राण pos=n,g=n,c=2,n=s
प्रायच्छन् प्रयम् pos=v,p=3,n=s,l=lan
मघवान् मघवन् pos=n,g=,c=1,n=s
प्रभुः प्रभु pos=n,g=m,c=1,n=s
अभेद्यम् अभेद्य pos=a,g=m,c=2,n=s
कवचम् कवच pos=n,g=m,c=2,n=s
दिव्यम् दिव्य pos=a,g=m,c=2,n=s
स्रजम् स्रज् pos=n,g=f,c=2,n=s
pos=i
एव एव pos=i
हिरण्मयीम् हिरण्मय pos=a,g=f,c=2,n=s