Original

भीष्मो द्रोणः कृपः कर्णः शकुनिः सह राजभिः ।संग्रामस्थस्य ते पुत्र कलां नार्हन्ति षोडशीम् ॥ ३ ॥

Segmented

भीष्मो द्रोणः कृपः कर्णः शकुनिः सह राजभिः संग्राम-स्थस्य ते पुत्र कलाम् न अर्हन्ति षोडशीम्

Analysis

Word Lemma Parse
भीष्मो भीष्म pos=n,g=m,c=1,n=s
द्रोणः द्रोण pos=n,g=m,c=1,n=s
कृपः कृप pos=n,g=m,c=1,n=s
कर्णः कर्ण pos=n,g=m,c=1,n=s
शकुनिः शकुनि pos=n,g=m,c=1,n=s
सह सह pos=i
राजभिः राजन् pos=n,g=m,c=3,n=p
संग्राम संग्राम pos=n,comp=y
स्थस्य स्थ pos=a,g=m,c=6,n=s
ते त्वद् pos=n,g=,c=6,n=s
पुत्र पुत्र pos=n,g=m,c=8,n=s
कलाम् कला pos=n,g=f,c=2,n=s
pos=i
अर्हन्ति अर्ह् pos=v,p=3,n=p,l=lat
षोडशीम् षोडश pos=a,g=f,c=2,n=s