Original

दिव्यान्यस्त्राणि सर्वाणि त्वयि तिष्ठन्ति भारत ।न त्वाभिभवितुं शक्तो मानुषो भुवि कश्चन ॥ २ ॥

Segmented

दिव्यानि अस्त्राणि सर्वाणि त्वयि तिष्ठन्ति भारत न त्वा अभिभवितुम् शक्तो मानुषो भुवि कश्चन

Analysis

Word Lemma Parse
दिव्यानि दिव्य pos=a,g=n,c=1,n=p
अस्त्राणि अस्त्र pos=n,g=n,c=1,n=p
सर्वाणि सर्व pos=n,g=n,c=1,n=p
त्वयि त्वद् pos=n,g=,c=7,n=s
तिष्ठन्ति स्था pos=v,p=3,n=p,l=lat
भारत भारत pos=a,g=m,c=8,n=s
pos=i
त्वा त्वद् pos=n,g=,c=2,n=s
अभिभवितुम् अभिभू pos=vi
शक्तो शक् pos=va,g=m,c=1,n=s,f=part
मानुषो मानुष pos=n,g=m,c=1,n=s
भुवि भू pos=n,g=f,c=7,n=s
कश्चन कश्चन pos=n,g=m,c=1,n=s