Original

वैशंपायन उवाच ।एवमागमनं तत्र कथयित्वा धनंजयः ।भ्रातृभिः सहितः सर्वै रजनीं तामुवास ह ॥ १७ ॥

Segmented

वैशम्पायन उवाच एवम् आगमनम् तत्र कथयित्वा धनंजयः भ्रातृभिः सहितः सर्वै रजनीम् ताम् उवास ह

Analysis

Word Lemma Parse
वैशम्पायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
आगमनम् आगमन pos=n,g=n,c=2,n=s
तत्र तत्र pos=i
कथयित्वा कथय् pos=vi
धनंजयः धनंजय pos=n,g=m,c=1,n=s
भ्रातृभिः भ्रातृ pos=n,g=m,c=3,n=p
सहितः सहित pos=a,g=m,c=1,n=s
सर्वै सर्व pos=n,g=m,c=3,n=p
रजनीम् रजनी pos=n,g=f,c=2,n=s
ताम् तद् pos=n,g=f,c=2,n=s
उवास वस् pos=v,p=3,n=s,l=lit
pos=i