Original

अर्जुन उवाच ।श्वः प्रभाते भवान्द्रष्टा दिव्यान्यस्त्राणि सर्वशः ।निवातकवचा घोरा यैर्मया विनिपातिताः ॥ १६ ॥

Segmented

अर्जुन उवाच श्वः प्रभाते भवान् द्रष्टा दिव्यानि अस्त्राणि सर्वशः निवात-कवचाः घोरा यैः मया विनिपातिताः

Analysis

Word Lemma Parse
अर्जुन अर्जुन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
श्वः श्वस् pos=i
प्रभाते प्रभात pos=n,g=n,c=7,n=s
भवान् भवत् pos=a,g=m,c=1,n=s
द्रष्टा दृश् pos=v,p=3,n=s,l=lrt
दिव्यानि दिव्य pos=a,g=n,c=2,n=p
अस्त्राणि अस्त्र pos=n,g=n,c=2,n=p
सर्वशः सर्वशस् pos=i
निवात निवात pos=a,comp=y
कवचाः कवच pos=n,g=m,c=1,n=p
घोरा घोर pos=a,g=m,c=1,n=p
यैः यद् pos=n,g=n,c=3,n=p
मया मद् pos=n,g=,c=3,n=s
विनिपातिताः विनिपातय् pos=va,g=m,c=1,n=p,f=part