Original

तानि त्विच्छामि ते द्रष्टुं दिव्यान्यस्त्राणि भारत ।यैस्तथा वीर्यवन्तस्ते निवातकवचा हता ॥ १५ ॥

Segmented

तानि तु इच्छामि ते द्रष्टुम् दिव्यानि अस्त्राणि भारत यैस् तथा वीर्यवन्तस् ते निवात-कवचाः हताः

Analysis

Word Lemma Parse
तानि तद् pos=n,g=n,c=2,n=p
तु तु pos=i
इच्छामि इष् pos=v,p=1,n=s,l=lat
ते त्वद् pos=n,g=,c=6,n=s
द्रष्टुम् दृश् pos=vi
दिव्यानि दिव्य pos=a,g=n,c=2,n=p
अस्त्राणि अस्त्र pos=n,g=n,c=2,n=p
भारत भारत pos=a,g=m,c=8,n=s
यैस् यद् pos=n,g=n,c=3,n=p
तथा तथा pos=i
वीर्यवन्तस् वीर्यवत् pos=a,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
निवात निवात pos=a,comp=y
कवचाः कवच pos=n,g=m,c=1,n=p
हताः हन् pos=va,g=m,c=1,n=p,f=part