Original

दिष्ट्या च लोकपालैस्त्वं समेतो भरतर्षभ ।दिष्ट्या वर्धामहे सर्वे दिष्ट्यासि पुनरागतः ॥ १३ ॥

Segmented

दिष्ट्या च लोकपालैस् त्वम् समेतो भरत-ऋषभ दिष्ट्या वर्धामहे सर्वे दिष्ट्या असि पुनः आगतः

Analysis

Word Lemma Parse
दिष्ट्या दिष्टि pos=n,g=f,c=3,n=s
pos=i
लोकपालैस् लोकपाल pos=n,g=m,c=3,n=p
त्वम् त्व pos=n,g=n,c=1,n=s
समेतो समे pos=va,g=m,c=1,n=s,f=part
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
दिष्ट्या दिष्टि pos=n,g=f,c=3,n=s
वर्धामहे वृध् pos=v,p=1,n=p,l=lat
सर्वे सर्व pos=n,g=m,c=1,n=p
दिष्ट्या दिष्टि pos=n,g=f,c=3,n=s
असि अस् pos=v,p=2,n=s,l=lat
पुनः पुनर् pos=i
आगतः आगम् pos=va,g=m,c=1,n=s,f=part