Original

दिष्ट्या च भगवान्स्थाणुर्देव्या सह परंतप ।साक्षाद्दृष्टः सुयुद्धेन तोषितश्च त्वयानघ ॥ १२ ॥

Segmented

दिष्ट्या च भगवान् स्थाणुः देव्या सह परंतप साक्षाद् दृष्टः सु युद्धेन तोषितः च त्वया अनघ

Analysis

Word Lemma Parse
दिष्ट्या दिष्टि pos=n,g=f,c=3,n=s
pos=i
भगवान् भगवन्त् pos=n,g=m,c=1,n=s
स्थाणुः स्थाणु pos=n,g=m,c=1,n=s
देव्या देवी pos=n,g=f,c=3,n=s
सह सह pos=i
परंतप परंतप pos=a,g=m,c=8,n=s
साक्षाद् साक्षात् pos=i
दृष्टः दृश् pos=va,g=m,c=1,n=s,f=part
सु सु pos=i
युद्धेन युद्ध pos=n,g=n,c=3,n=s
तोषितः तोषय् pos=va,g=m,c=1,n=s,f=part
pos=i
त्वया त्वद् pos=n,g=,c=3,n=s
अनघ अनघ pos=a,g=m,c=8,n=s