Original

युधिष्ठिर उवाच ।दिष्ट्या धनंजयास्त्राणि त्वया प्राप्तानि भारत ।दिष्ट्या चाराधितो राजा देवानामीश्वरः प्रभुः ॥ ११ ॥

Segmented

युधिष्ठिर उवाच दिष्ट्या धनंजय अस्त्राणि त्वया प्राप्तानि भारत दिष्ट्या च आराधितः राजा देवानाम् ईश्वरः प्रभुः

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
दिष्ट्या दिष्टि pos=n,g=f,c=3,n=s
धनंजय धनंजय pos=n,g=m,c=8,n=s
अस्त्राणि अस्त्र pos=n,g=n,c=1,n=p
त्वया त्वद् pos=n,g=,c=3,n=s
प्राप्तानि प्राप् pos=va,g=n,c=1,n=p,f=part
भारत भारत pos=a,g=m,c=8,n=s
दिष्ट्या दिष्टि pos=n,g=f,c=3,n=s
pos=i
आराधितः आराधय् pos=va,g=m,c=1,n=s,f=part
राजा राजन् pos=n,g=m,c=1,n=s
देवानाम् देव pos=n,g=m,c=6,n=p
ईश्वरः ईश्वर pos=n,g=m,c=1,n=s
प्रभुः प्रभु pos=a,g=m,c=1,n=s