Original

ततो भवन्तमद्राक्षं भ्रातृभिः परिवारितम् ।गन्धमादनमासाद्य पर्वतस्यास्य मूर्धनि ॥ १० ॥

Segmented

ततो भवन्तम् अद्राक्षम् भ्रातृभिः परिवारितम् गन्धमादनम् आसाद्य पर्वतस्य अस्य मूर्धनि

Analysis

Word Lemma Parse
ततो ततस् pos=i
भवन्तम् भवत् pos=a,g=m,c=2,n=s
अद्राक्षम् दृश् pos=v,p=1,n=s,l=lun
भ्रातृभिः भ्रातृ pos=n,g=m,c=3,n=p
परिवारितम् परिवारय् pos=va,g=m,c=2,n=s,f=part
गन्धमादनम् गन्धमादन pos=n,g=m,c=2,n=s
आसाद्य आसादय् pos=vi
पर्वतस्य पर्वत pos=n,g=m,c=6,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
मूर्धनि मूर्धन् pos=n,g=m,c=7,n=s