Original

अर्जुन उवाच ।ततो मामभिविश्वस्तं संरूढशरविक्षतम् ।देवराजोऽनुगृह्येदं काले वचनमब्रवीत् ॥ १ ॥

Segmented

अर्जुन उवाच ततो माम् अभिविश्वस्तम् संरुह्-शर-विक्षतम् देवराजो अनुगृहीत्वा इदम् काले वचनम् अब्रवीत्

Analysis

Word Lemma Parse
अर्जुन अर्जुन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततो ततस् pos=i
माम् मद् pos=n,g=,c=2,n=s
अभिविश्वस्तम् अभिविश्वस् pos=va,g=m,c=2,n=s,f=part
संरुह् संरुह् pos=va,comp=y,f=part
शर शर pos=n,comp=y
विक्षतम् विक्षन् pos=va,g=m,c=2,n=s,f=part
देवराजो देवराज pos=n,g=m,c=1,n=s
अनुगृहीत्वा अनुग्रह् pos=vi
इदम् इदम् pos=n,g=n,c=2,n=s
काले काल pos=n,g=m,c=7,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan