Original

अगृह्णीतां वरं ते तु सुतानामल्पदुःखताम् ।अवध्यतां च राजेन्द्र सुरराक्षसपन्नगैः ॥ ७ ॥

Segmented

अगृह्णीताम् वरम् ते तु सुतानाम् अल्प-दुःख-ताम् अवध्य-ताम् च राज-इन्द्र सुर-राक्षस-पन्नगैः

Analysis

Word Lemma Parse
अगृह्णीताम् ग्रह् pos=v,p=3,n=d,l=lan
वरम् वर pos=n,g=m,c=2,n=s
ते तद् pos=n,g=f,c=1,n=d
तु तु pos=i
सुतानाम् सुत pos=n,g=m,c=6,n=p
अल्प अल्प pos=a,comp=y
दुःख दुःख pos=n,comp=y
ताम् ता pos=n,g=f,c=2,n=s
अवध्य अवध्य pos=a,comp=y
ताम् ता pos=n,g=f,c=2,n=s
pos=i
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
सुर सुर pos=n,comp=y
राक्षस राक्षस pos=n,comp=y
पन्नगैः पन्नग pos=n,g=m,c=3,n=p