Original

वसुधां चापि कौन्तेय त्वद्बाहुबलनिर्जिताम् ।पालयिष्यति धर्मात्मा कुन्तीपुत्रो युधिष्ठिरः ॥ ६९ ॥

Segmented

वसुधाम् च अपि कौन्तेय त्वद्-बाहु-बल-निर्जिताम् पालयिष्यति धर्म-आत्मा कुन्ती-पुत्रः युधिष्ठिरः

Analysis

Word Lemma Parse
वसुधाम् वसुधा pos=n,g=f,c=2,n=s
pos=i
अपि अपि pos=i
कौन्तेय कौन्तेय pos=n,g=m,c=8,n=s
त्वद् त्वद् pos=n,comp=y
बाहु बाहु pos=n,comp=y
बल बल pos=n,comp=y
निर्जिताम् निर्जि pos=va,g=f,c=2,n=s,f=part
पालयिष्यति पालय् pos=v,p=3,n=s,l=lrt
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
कुन्ती कुन्ती pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s