Original

अविषह्यो रणे हि त्वं देवदानवराक्षसैः ।सयक्षासुरगन्धर्वैः सपक्षिगणपन्नगैः ॥ ६८ ॥

Segmented

अविषह्यो रणे हि त्वम् देव-दानव-राक्षसैः स यक्ष-असुर-गन्धर्वैः स पक्षि-गण-पन्नगैः

Analysis

Word Lemma Parse
अविषह्यो अविषह्य pos=a,g=m,c=1,n=s
रणे रण pos=n,g=m,c=7,n=s
हि हि pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
देव देव pos=n,comp=y
दानव दानव pos=n,comp=y
राक्षसैः राक्षस pos=n,g=m,c=3,n=p
pos=i
यक्ष यक्ष pos=n,comp=y
असुर असुर pos=n,comp=y
गन्धर्वैः गन्धर्व pos=n,g=m,c=3,n=p
pos=i
पक्षि पक्षिन् pos=n,comp=y
गण गण pos=n,comp=y
पन्नगैः पन्नग pos=n,g=m,c=3,n=p