Original

एवमेव सदा भाव्यं स्थिरेणाजौ धनंजय ।असंमूढेन चास्त्राणां कर्तव्यं प्रतिपादनम् ॥ ६७ ॥

Segmented

एवम् एव सदा भाव्यम् स्थिरेण आजौ धनंजय असंमूढेन च अस्त्रानाम् कर्तव्यम् प्रतिपादनम्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
एव एव pos=i
सदा सदा pos=i
भाव्यम् भावय् pos=va,g=n,c=1,n=s,f=krtya
स्थिरेण स्थिर pos=a,g=m,c=3,n=s
आजौ आजि pos=n,g=m,c=7,n=s
धनंजय धनंजय pos=n,g=m,c=8,n=s
असंमूढेन असंमूढ pos=a,g=m,c=3,n=s
pos=i
अस्त्रानाम् अस्त्र pos=n,g=n,c=6,n=p
कर्तव्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
प्रतिपादनम् प्रतिपादन pos=n,g=n,c=1,n=s